1.

प्रश्न 5.उपयुक्तशब्देन वाक्यं पूरयत-(उपयुक्त शब्द के द्वारा वाक्य को पूरा कीजिए-)(क) राजभटा: दण्डप्रहारेण …………….. मारितवन्तः । (काक/ शृगालं/कृष्णसर्प)(ख) ……………… काकम् उपायं सूचितवान्। (राजपुरुष:/शृगालः:/कृष्णसर्पः)(ग) काकः महावृक्षस्य कोटरे ……………. पातितवान् । (हारं/फलं/वस्त्रम्)(घ) …………….. तस्य शावकान् खादति स्म। (काक:/शृगाल:/कृष्णसर्पः)

Answer»

ANSWER:

प्रतापः न जानाति स्म यत् भामाशाहः पूर्वमेव अर्बुदपर्वते जैनमन्दिर निर्मातुं संकल्पितवान्। [



Discussion

No Comment Found