1.

प्रश्न 5.विलोमपदानि सुमेलयत-(विलोम शब्दों को मिलाइये)(क) जन्म दत्त्वा(ख) प्राप्य मृत्युः(ग) विद्यायाम् कुमार्गे(घ) वीतरागः अविद्यायाम्(ङ) सत्पथे विस्मृत्य(च) स्मारयित्वा रागयुक्तः

Answer»

ANSWER:

जन्म =म्रत्यु: ,दत्त्वा=प्राप्य , विद्यायाम् = अविद्यायाम् , कुमार्गे=सत्पथे, विस्म्रत्य = स्मारयित्वा , वीतराग:=रागयुक्त:

EXPLANATION:

चल: = अचल:



Discussion

No Comment Found