InterviewSolution
Saved Bookmarks
| 1. |
प्रश्न 6.भिन्नप्रकृतिकं पदं चित्वा लिखत- (भिन्न प्रकृति वाले पद को चुनकर लिखिये-)(क) गच्छति, पठति, धावति, असहत्, क्रीडति ………….(ख) चटकः, सेवकः, शिक्षकः, लेखिका, क्रीडकः……..(ग) व्याघ्रः, भल्लूकः, गजः, कपोतः, वृषभः ………….(घ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा …………..(ङ) आम्रः, दाडिमः, कदली, निम्बः, मल्लिका ……….. |
|
Answer» प्रश्न 6. भिन्नप्रकृतिकं पदं चित्वा लिखत- (भिन्न प्रकृति वाले पद को चुनकर लिखिये-) (क) गच्छति, पठति, धावति, असहत्, क्रीडति …………. उत्तरम् अस्ति - असहत् (एतत् शब्द: भूतकाले अस्ति) (ख) चटकः, सेवकः, शिक्षकः, लेखिका, क्रीडकः…….. उत्तरम् अस्ति - लेखिका (स्त्रिलिगे अस्ति) (ग) व्याघ्रः, भल्लूकः, गजः, कपोतः, वृषभः …………. उत्तरम् अस्ति - कपोतः ( खगा अस्ति ) (घ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा ………….. उत्तरम् अस्ति - यानम् ( नपुंसकलिंगे अस्ति ) (ङ) आम्रः, दाडिमः, कदली, निम्बः, मल्लिका ……….. उत्तरम् अस्ति - मल्लिका (स्त्रिलिगे अस्ति) |
|