1.

प्रश्न 6.भिन्नप्रकृतिकं पदं चित्वा लिखत- (भिन्न प्रकृति वाले पद को चुनकर लिखिये-)(क) गच्छति, पठति, धावति, असहत्, क्रीडति ………….(ख) चटकः, सेवकः, शिक्षकः, लेखिका, क्रीडकः……..(ग) व्याघ्रः, भल्लूकः, गजः, कपोतः, वृषभः ………….(घ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा …………..(ङ) आम्रः, दाडिमः, कदली, निम्बः, मल्लिका ………..

Answer»

ANSWER:

प्रश्न 6.

भिन्नप्रकृतिकं पदं चित्वा लिखत- (भिन्न प्रकृति वाले पद को चुनकर लिखिये-)

(क) गच्छति, पठति, धावति, असहत्, क्रीडति ………….

उत्तरम् अस्ति - असहत् (एतत् शब्द: भूतकाले अस्ति)

(ख) चटकः, सेवकः, शिक्षकः, लेखिका, क्रीडकः……..

उत्तरम् अस्ति - लेखिका (स्त्रिलिगे अस्ति)

(ग) व्याघ्रः, भल्लूकः, गजः, कपोतः, वृषभः ………….

उत्तरम् अस्ति - कपोतः ( खगा अस्ति )

(घ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा …………..

उत्तरम् अस्ति - यानम् ( नपुंसकलिंगे अस्ति )

(ङ) आम्रः, दाडिमः, कदली, निम्बः, मल्लिका ………..

उत्तरम् अस्ति - मल्लिका  (स्त्रिलिगे अस्ति)

EXPLANATION:



Discussion

No Comment Found