1.

प्रश्न 6.कोष्ठके प्रदत्तस्य शब्दस्य शुद्धं रूपं लिखत। (कोष्ठक में दिये गये शब्द के शुद्ध रूप को लिखिये)-यथा-पिता निर्धनाय धनं ददाति। (निर्धनः)(क) माता ….. ……………… धनं ददाति। (पुत्रः)(ख) जिज्ञासुः ज्ञानस्य …… समयं ददाति। (अर्जनम्)(ग) तरुणः ………… पुस्तकानि ददाति। (मित्रम्)(घ) जनकः ………… शाटिकां ददाति। (जननी)(ङ) ………… नमः । (सूर्यः)(च) ………… नमः। (शिक्षिका)

Answer»

ANSWER:

रमणीयाः

Hope this HELPS you.

mark as BRAINLIEST



Discussion

No Comment Found