InterviewSolution
Saved Bookmarks
| 1. |
प्रश्न 6.निम्नपदानि आधारीकृत वाक्य निर्माणं कुरुत– (निम्न पदों के आधार पर वाक्यों का निर्माण कीजिए-) । [वैद्यः, औषधिः, रोगान्, सुकरं, अपश्यत्, कक्षायाम्] |
|
Answer» प्रश्न - निम्नपदानि आधारीकृत वाक्य निर्माणं कुरुत– (निम्न पदों के आधार पर वाक्यों का निर्माण कीजिए-) । [वैद्यः, औषधिः, रोगान्, सुकरं, अपश्यत्, कक्षायाम्] 1) वैद्य: - वैद्य: औषधि: दत्तवान् I 2) औषधि: - औषधि: रोगान् यापयति I 3) रोगान् - रोगान् यापयितुम् औषधसेवनम् आवश्यक अस्ति इयम् I 4) सुकरं - योगस्य अभ्यास सुकरं भवति I 5) अपश्यत् - लता योगोपचारस्य प्रभावं स्वशरीरे अपश्यत् I 6) कक्षायाम् - योगशिक्षिका लता योगकक्षायाम् अनयत् I Explanation: एतत् प्रश्न संस्कृत पाठ्यपुस्तक रञ्जनी पाठ: स्वास्थ्यमेन अस्ति I |
|