InterviewSolution
Saved Bookmarks
| 1. |
प्रश्न 6.रेखाङ्कितानिपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-(रेखांकित पदों के आधार पर प्रश्नों का निर्माण कीजिये-)(क) शृगालः एकम् उपायं सूचितवान् ।(ख) एकः काकः महावृक्षे पत्न्या सह वसति स्म।(ग) काकः शृगालस्य मित्रम् आसीत् ।(घ) कृष्णसर्प; काकस्य शावकान् खादति स्म। |
|
Answer» प्रश्न 6. रेखाङ्कितानिपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-(रेखांकित पदों के आधार पर प्रश्नों का निर्माण कीजिये-) (क) शृगालः एकम् (उपायं) सूचितवान् । उत्तरम् -> शृगालः एकम् कं सूचितवान् । (ख) एकः काकः महावृक्षे (पत्न्या) सह वसति स्म। उत्तरम् -> एकः काकः महावृक्षे कया सह वसति स्म। (ग) काकः (शृगालस्य) मित्रम् आसीत् । उत्तरम् -> काकः कस्य मित्रम् आसीत् । (घ) (कृष्णसर्प;) काकस्य शावकान् खादति स्म। उत्तरम् -> क: काकस्य शावकान् खादति स्म। |
|