1.

प्रश्न 7.कोष्ठके प्रदत्तशब्दस्य समुचितरूपं संयोज्य वाक्यानि वदत-(कोष्ठक में दिये गये शब्दों के समुचित रूप को जोड़कर वाक्यों को.बोलिये-)(क) जलम् ………………. पतति । (आकाश:)(ख) कृषकः ………………. आगच्छति । ( क्षेत्रम्)(ग) महिला ………………. आगच्छति। (नदी)(घ) ………………. फलानि पतन्ति। (वृक्ष:)(ङ) वस्त्राणि ………………. पतन्ति। (कपाटिका)

Answer»

EXPLANATION:

शयनात् पूर्वं वयम् नित्यम् राष्ट्रचिन्त किं कुर्याम्?

उत्तरमू:

शयनातु पूर्व वयम् नित्यम् राष्ट्रचिन्तनं



Discussion

No Comment Found