1.

प्रश्न 7.रेखाङ्कितपदानि आधृत्य रूपाणि परिवर्तयत- (रेखाङ्कित पदों के आधार पर रूपों को परिवर्तित कीजिए-)बालकः कन्दुकेन क्रीडतिबालिका द्विचक्रिकया गच्छतिनापितः कर्तर्या केशान् कर्तयति।(बालक गेंद से खेलता है, बालिका साइकिल से जाती है, नाई कैंची से बालों को काटता है।)

Answer»

ANSWER:

रेखाङ्कितपदानि आधृत्य रूपाणि परिवर्तयत- (रेखाङ्कित पदों के आधार पर रूपों को परिवर्तित कीजिए-) (बालक गेंद से खेलता है, बालिका साइकिल से जाती है, नाई कैंची से बालों को काटता है।)

बालकः कन्दुकेन क्रीडति

बहुवचने उत्तरम् अस्ति - बालका: कन्दुकेन क्रीडन्ति

बालिका द्विचक्रिकया गच्छति

बहुवचने उत्तरम् अस्ति - बालिका: द्विचक्रिकया गच्छन्ति

नापितः कर्तर्या केशान् कर्तयति।

बहुवचने उत्तरम् अस्ति - नापिता: कर्तर्या केशान् कर्तयन्ति



Discussion

No Comment Found