InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    प्रश्न 8.कोष्ठके प्रदत्तशब्दस्य समुचितरूपेण वाक्यस्य पूर्ति कुरुत-(कोष्ठक में दिये गये शब्द के समुचित रूप से वाक्य की पूर्ति कीजिये-)यथा-जलम् विना-जलेन विना जीवनं नास्ति। (जलम्)(क) ………….. विना तृप्ति न भवति । (ज्ञानम्)(ख) वृद्धः …………… विना न पश्यति। (उपनेत्रम्)(ग) अधिकारी…………विना कार्यालयं न गच्छति । (कारयानम्)(घ) छात्रः ……..विना विद्यालयं न गच्छति। (पुस्तकानि) | 
                            
| 
                                   
Answer»  जीवमात्रस्य विकासाय का आवश्यकी वर्तते?  | 
                            |