1.

प्रश्न 9.कोष्ठकात् समयं चित्वा अक्षरैः लिखित्वा रिक्तस्थानेपूरयत-(कोष्ठक से समय चुनकर अक्षरों में लिखकर खाली स्थान पूरा कीजिए-)(क) बालकः ………….वादने विद्यालयं गच्छति । (8.00)(ख) माता …………. अल्पाहारं पचति। (7.00)(ग) नरेन्द्रः सायं ………….दूरदर्शने वार्ता शृणोति । (9.30)(घ) रेलयानं प्रातः …………. जोधपुरं गच्छति। (6.45)(ङ) श्यामः…………. अध्ययनं करोति । (10.15)

Answer»

ANSWER:

PLEASE CHECK your QUTION



Discussion

No Comment Found