InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    प्रश्न 9.कोष्ठकात् समयं चित्वा अक्षरैः लिखित्वा रिक्तस्थानेपूरयत-(कोष्ठक से समय चुनकर अक्षरों में लिखकर खाली स्थान पूरा कीजिए-)(क) बालकः ………….वादने विद्यालयं गच्छति । (8.00)(ख) माता …………. अल्पाहारं पचति। (7.00)(ग) नरेन्द्रः सायं ………….दूरदर्शने वार्ता शृणोति । (9.30)(घ) रेलयानं प्रातः …………. जोधपुरं गच्छति। (6.45)(ङ) श्यामः…………. अध्ययनं करोति । (10.15) | 
                            
| Answer» | |