1.

प्रश्न 9.कोष्ठके प्रदत्तशब्दस्य समुचितरूपेण वाक्यस्य पूर्ति कुरुत-(कोष्ठक में दिये गये शब्द के समुचित रूप से वाक्य की पूर्ति कीजिये-) यथा-नरेन्द्रः मित्रेण सह विपणिं गच्छति। (नरेन्द्र मित्र के साथ बाजार जाता है।)(क) छात्रः ………. सह चर्चा करोति। (शिक्षकः)(ख) कृषक: ……. सह वार्ता करोति। (आपणिक:)(ग) पुत्री ………. सह उद्यानं गच्छति। (जनकः)

Answer»

ANSWER:

अभितः वाहनानि सन्ति। (मार्गः)

(ख) ….अभिते: अजाः सन्ति। (वृक्ष:)

(ग) …………….. अभितः क्षेत्राणि सन्ति। (पर्वत:)



Discussion

No Comment Found