InterviewSolution
Saved Bookmarks
| 1. |
प्रश्न 9.रेखाङ्कितपदं द्विवचने बहुवचने च परिवर्त्य रिक्तस्थाने वाक्यं लिखत-(रेखाङ्कित पद को द्विवचन और बहुवचन में बदल कर रिक्त स्थान में वाक्य को लिखिये)वाक्यं लिखत- (रेखाङ्कित पद को द्विवचन और बहुवचन में बदल कर रिक्त स्थान में वाक्य को लिखिये)-यथा-गुरु: शिष्याय ज्ञानं ददाति। (गुरु शिष्य को ज्ञान देता गुरु: शिष्याभ्याम् ज्ञानं ददाति। (गुरु दो शिष्यों को ज्ञान देता है।)गुरु: शिष्येभ्यः ज्ञानं ददाति । (गुरु शिष्यों को ज्ञान देता है।)(क) पीयूष: मित्राय पुस्तकं ददाति । ……………(ख) पितामही पौत्राय चाकलेहं ददाति । ……….(ग) अध्यापकः छात्रायै गृहकार्यं ददाति। ……………(घ) स्वामी सेविकायै कार्यं वदति । ……………….(ङ) अहम् तस्मै परामर्श वदामि। ………………… |
|
Answer» रमणीयाः |
|