1.

प्रश्न 9.सप्तमीविभक्तेः द्विवचन बहुवचने च रूपाणि लिखत-(सप्तमी विभक्ति के द्विवचन और बहुवचन में रूप लिखिए-)

Answer»

ANSWER:

सप्तमीविभक्तेः द्विवचन बहुवचने च रूपाणि ‍अस्ति :-

अकारांत पुल्लंग

द्विवचन बहुवचन

बालकयोः बालकेषु

बालयोः बालेषु

रामयोः रामेषु

आकारांत स्त्रील्लिग

द्विवचन बहुवचन

लतायोः लतासु

चिन्तयोः चिन्तासु

नपुंसकलिंग

द्विवचन बहुवचन

पुस्तकयोः पुस्तकेषु

पाठशामलयोः पाठशालेषु

फलयोः फलेषु

इकारांत पुल्लिंग

द्विवचन बहुवचन

कव्योः कविषु

रव्यो: रविषु

ईकारांत पुल्लिंग

द्विवचन बहुवचन

सुधियोः सुधीषु

उकारांत पुल्लिंग

द्विवचन बहुवचन

गुर्वोः गुरुषु



Discussion

No Comment Found