InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    प्रश्न 9.सत्यकथनस्य पुरतः‘आम्"असत्य कथनस्य च पुरतः ‘न" इति लिखत-(सही कथन के सामने ‘हाँ" और असत्य के सामने ‘‘न" इस प्रकार लिखिए)(क) प्रतिवर्षे जूनमासस्य सप्तमे दिनाङ्के "विश्वपर्यावरणदिवसः" आचर्यते । ( )(ख) उत्तराखण्डे सुन्दरलालबहुगुणस्य नेतृत्वे वृक्षाणां रक्षणार्थम् "आलिङ्गनान्दोलनम्" चालितम् । ( )(ग) खेजडलीघटना वृक्षरक्षणार्थं जयपुरनगरस्य समीपे अभवत् । ( )(घ) भारतीया संस्कृति: पर्यावरणस्य सम्पोषिका अस्ति। ( ) | 
                            
| Answer» | |