1.

प्रश्नानाम् उत्तराणि एकपदेन लिखत −(क) अस्माकं देशे कति राज्यानि सन्ति?(ख) प्राचीनेतिहासे का: स्वाधीना: आसन्?(ग) केषां समवाय: 'सप्तभगिन्य:' इति कथ्यते?(घ) अस्माकं देशे कति केन्द्रशासितप्रदेशा: सन्ति?(ङ) सप्तभगिनी प्रदेशे क: उद्योग: सर्वप्रमुख:?

Answer»

प्रश्नानाम् उत्तराणि एकपदेन लिखत



() अस्माकं देशे कति राज्यानि सन्ति?



() प्राचीनेतिहासे का: स्वाधीना: आसन्?



() केषां समवाय: 'सप्तभगिन्य:' इति कथ्यते?



() अस्माकं देशे कति केन्द्रशासितप्रदेशा: सन्ति?



() सप्तभगिनी प्रदेशे क: उद्योग: सर्वप्रमुख:?



Discussion

No Comment Found

Related InterviewSolutions