InterviewSolution
Saved Bookmarks
| 1. |
प्रश्नानाम् उत्तराणि एकपदेन लिखत-(क) तपःप्रभावात् के सखायः जाताः?(ख) पार्वती तपस्यार्थं कुत्र अगच्छत्?(ग) कः श्मशाने वसति?(घ) शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?(ङ) वटुरूपेण तपोवनं कः प्राविशत्? |
|
Answer» प्रश्नानाम् उत्तराणि एकपदेन लिखत- (क) तपःप्रभावात् के सखायः जाताः? (ख) पार्वती तपस्यार्थं कुत्र अगच्छत्? (ग) कः श्मशाने वसति? (घ) शिवनिन्दां श्रुत्वा का क्रुद्धा जाता? (ङ) वटुरूपेण तपोवनं कः प्राविशत्? |
|