1.

प्रश्नानाम् उत्तराणि एकपदेन लिखत-(क) तपःप्रभावात् के सखायः जाताः?(ख) पार्वती तपस्यार्थं कुत्र अगच्छत्?(ग) कः श्मशाने वसति?(घ) शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?(ङ) वटुरूपेण तपोवनं कः प्राविशत्?

Answer» प्रश्नानाम् उत्तराणि एकपदेन लिखत-


(क) तपःप्रभावात् के सखायः जाताः?



(ख) पार्वती तपस्यार्थं कुत्र अगच्छत्?



(ग) कः श्मशाने वसति?



(घ) शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?



(ङ) वटुरूपेण तपोवनं कः प्राविशत्?


Discussion

No Comment Found

Related InterviewSolutions