InterviewSolution
Saved Bookmarks
| 1. |
प्रश्नानाम् उत्तराणि एकपदेन लिखत- (क) वृक्षे का प्रतिवसति स्म?(ख) वृक्षस्य अधः कः आगतः?(ग) गजः केन शाखाम् अत्रोटयत्?(घ) काष्ठकूटः चटकां कस्याः समीपम् अनयत्?(ङ) मक्षिकायाः मित्रं कः आसीत्? |
|
Answer» प्रश्नानाम् उत्तराणि एकपदेन लिखत- (क) वृक्षे का प्रतिवसति स्म?
(ख) वृक्षस्य अधः कः आगतः? (ग) गजः केन शाखाम् अत्रोटयत्? (घ) काष्ठकूटः चटकां कस्याः समीपम् अनयत्? (ङ) मक्षिकायाः मित्रं कः आसीत्? |
|