1.

प्रश्नानाम् उत्तराणि एकपदेन लिखत- (क) वृक्षे का प्रतिवसति स्म?(ख) वृक्षस्य अधः कः आगतः?(ग) गजः केन शाखाम् अत्रोटयत्?(घ) काष्ठकूटः चटकां कस्याः समीपम् अनयत्?(ङ) मक्षिकायाः मित्रं कः आसीत्?

Answer» प्रश्नानाम् उत्तराणि एकपदेन लिखत-


(क) वृक्षे का प्रतिवसति स्म?



(ख) वृक्षस्य अधः कः आगतः?



(ग) गजः केन शाखाम् अत्रोटयत्?



(घ) काष्ठकूटः चटकां कस्याः समीपम् अनयत्?



(ङ) मक्षिकायाः मित्रं कः आसीत्?


Discussion

No Comment Found

Related InterviewSolutions