InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    प्रश्नानाम् उत्तराणि एकवाक्येन लिखत-(क) चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत?(ख) चटकायाः काष्ठकूटस्य च वार्तां श्रृत्वा मक्षिका किम् अवदत्?(ग) मेघनादः मक्षिकां किम् अवदत्?(घ) चटका काष्ठकूटं किम् अवदत्? | 
                            
| 
                                   
Answer» प्रश्नानाम् उत्तराणि एकवाक्येन लिखत- (क) चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत? (ख) चटकायाः काष्ठकूटस्य च वार्तां श्रृत्वा मक्षिका किम् अवदत्? (ग) मेघनादः मक्षिकां किम् अवदत्? (घ) चटका काष्ठकूटं किम् अवदत्?  | 
                            |