1.

प्रश्नानाम् उत्तराणि एकवाक्येन लिखत-(क) चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत?(ख) चटकायाः काष्ठकूटस्य च वार्तां श्रृत्वा मक्षिका किम् अवदत्?(ग) मेघनादः मक्षिकां किम् अवदत्?(घ) चटका काष्ठकूटं किम् अवदत्?

Answer» प्रश्नानाम् उत्तराणि एकवाक्येन लिखत-


(क) चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत?



(ख) चटकायाः काष्ठकूटस्य च वार्तां श्रृत्वा मक्षिका किम् अवदत्?



(ग) मेघनादः मक्षिकां किम् अवदत्?



(घ) चटका काष्ठकूटं किम् अवदत्?


Discussion

No Comment Found