InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    प्रश्नानाम् उत्तराणि लिखत-(क) के वायुयानं रचयन्ति?(ख) वायुयानं कीदृशं वृक्षं कीदृशं भवनं च क्रान्त्वा उपरि गच्छति?(ग) वयं कीदृशं सोपानं रचयाम्?(घ) वयं कस्मिन् लोके प्रविशाम?(ङ) आकाशे काः चित्वा मौक्तिकहारं रचयाम?(च) केषां गृहेषु हर्षं जनयाम? | 
                            
| 
                                   
Answer» प्रश्नानाम् उत्तराणि लिखत- (क) के वायुयानं रचयन्ति? (ख) वायुयानं कीदृशं वृक्षं कीदृशं भवनं च क्रान्त्वा उपरि गच्छति? (ग) वयं कीदृशं सोपानं रचयाम्? (घ) वयं कस्मिन् लोके प्रविशाम? (ङ) आकाशे काः चित्वा मौक्तिकहारं रचयाम? (च) केषां गृहेषु हर्षं जनयाम?  | 
                            |