InterviewSolution
Saved Bookmarks
| 1. |
प्रश्नानामुत्तराणि एकपदेन लिखत–(क) केन पीडितः वैभवः बहिरागतः?(ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?(ग) मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालाप कुर्वन्ति?(घ) वयं शिक्षिताः अपि कथमाचरामः?(ङ) प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?(च) अद्य निदाघतापतप्तस्य किं शुष्कतां याति? |
|
Answer» प्रश्नानामुत्तराणि एकपदेन लिखत– (क) केन पीडितः वैभवः बहिरागतः? (ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते? (ग) मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालाप कुर्वन्ति? (घ) वयं शिक्षिताः अपि कथमाचरामः? (ङ) प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति? (च) अद्य निदाघतापतप्तस्य किं शुष्कतां याति? |
|