InterviewSolution
Saved Bookmarks
| 1. |
प्रश्नः 4 अधोलिखितं संवादं पठित्वा रिक्तस्थानानि मञ्जूषातः चित्वा लिखत-5तुलासीत्, गृहे, श्रेष्ठिनो, कृत्वा, भ्रान्त्वा, प्रस्थितः, नास्ति, निक्षेपतुला, श्रेष्ठिनमुवाच, यदितस्य च .......लोहघटिता पूर्वपुरुषोपार्जिता ....... । तां च कस्यचित् ......गृहेनिक्षेपभूतां .....देशान्तरं ......... । ततः सुचिरंं कालं देशान्तरं यथेच्छया.... पुनः स्वपुरम् आगत्य तं ....... भोश्रेष्ठिन् दीयतां मे सा ....... । स आह - भोः ..... सा त्वदीया तुला मुषकैर्भक्षिता इति ।जीर्णधन आह-भोः श्रेष्ठिन् नास्ति दोषस्ते ..........मुषकैः भक्षितेति। |
| Answer» | |