1.

प्रश्नQ.N1प्रश्न- अधोलिखितम् अनुच्छेदान् पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि लिखत्-(१०)बने एक, सिंह निवसति स्म । सिंहः गुहायां शयनं करोति स्म। कोअपि मूषकः तत्र आगत्यसिंहस्य शरीरे अधावत्। कुपितः सिंहः मूषकं करे गृहणति । मूषकः निवेदयति "मां मा मारयअहं ते सहायता करयिष्यामि । " सिंहः हसनवदत् "लघुमूषक: मम् सहायतां करिष्यति ।"एकदा सिंह जाले अपतत् । स: उच्चैः अगर्जत् । तस्य गर्जनं श्रुत्वा मूषकः आगच्छत् । सःजालं दन्तै, अकर्तयत् । बन्धनमुक्तः सिंहो अवदत् - "मित्रं तु लघुः अपि वरम् ।"१. उपर्युक्त गद्यांशस्य उचितं शीर्षकं लिखत्?२. मूषकः जालं कै. अकर्तयत्?३. सिंह कुत्र शयनं करोति स्म?४. सिहस्य शरीरे कः अधावत्?५. एकदा जाले क: अपतत्?६. "निवेदयति,करिष्यामि च" कः लकार: अस्ति?७. 'उच्चैः,स:,आगत्य' अस्य शब्दानाम् कः अर्थ:?

Answer»

EXPLANATION:

बने एक, सिंह निवसति स्म । सिंहः गुहायां शयनं करोति स्म। कोअपि मूषकः तत्र आगत्य

सिंहस्य शरीरे अधावत्। कुपितः सिंहः मूषकं करे गृहणति । मूषकः निवेदयति "मां मा मारय

अहं ते सहायता करयिष्यामि । " सिंहः हसनवदत् "लघुमूषक: मम् सहायतां करिष्यति ।"

एकदा सिंह जाले अपतत् । स: उच्चैः अगर्जत् । तस्य गर्जनं श्रुत्वा मूषकः आगच्छत् । सः

जालं दन्तै, अकर्तयत् । बन्धनमुक्तः सिंहो अवदत् - "मित्रं तु लघुः अपि वरम् ।"



Discussion

No Comment Found