1.

पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत-(क) गुरूणां गुरुः का अस्ति?(ख) कीदृशी वाणी पुरुषं समलङ्करोति?(ग) व्यये कृते किं वर्धते?(घ) भाग्यक्षये आश्रयः कः?

Answer» पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत-


(क) गुरूणां गुरुः का अस्ति?



(ख) कीदृशी वाणी पुरुषं समलङ्करोति?



(ग) व्यये कृते किं वर्धते?



(घ) भाग्यक्षये आश्रयः कः?


Discussion

No Comment Found

Related InterviewSolutions