1.

पूर्णवाक्येन उत्तरत–(क) चञ्चलेन वने किं कृतम्?(ख) व्याघ्रस्य पिपासा कथं शान्ता अभवत्?(ग) जलं पीत्वा व्याघ्रः किम् अवदत्?(घ) चञ्चलः ‘मातृस्वसः!’ इति कां सम्बोधितवान्?(ङ) जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याध: किम् अकरोत्?

Answer» पूर्णवाक्येन उत्तरत–

(क) चञ्चलेन वने किं कृतम्?

(ख) व्याघ्रस्य पिपासा कथं शान्ता अभवत्?

(ग) जलं पीत्वा व्याघ्रः किम् अवदत्?

(घ) चञ्चलः ‘मातृस्वसः!’ इति कां सम्बोधितवान्?

(ङ) जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याध: किम् अकरोत्?


Discussion

No Comment Found

Related InterviewSolutions