1.

पूर्णवाक्येन उत्तरत–(क) कः सुस्थापितः सिद्धांत?(ख) चन्द्रग्रहणं कथं भवति?(ग) सूर्यग्रहणं कथं दृश्यते?(घ) आर्यभटस्य विरोध: किमर्थमभवत्?(ङ) प्रथमोपग्रहस्यं नाम आर्यभटः इति कथं कृतम्?

Answer» पूर्णवाक्येन उत्तरत–

(क) कः सुस्थापितः सिद्धांत?

(ख) चन्द्रग्रहणं कथं भवति?

(ग) सूर्यग्रहणं कथं दृश्यते?

(घ) आर्यभटस्य विरोध: किमर्थमभवत्?

(ङ) प्रथमोपग्रहस्यं नाम आर्यभटः इति कथं कृतम्?


Discussion

No Comment Found