InterviewSolution
Saved Bookmarks
| 1. |
पूर्णवाक्येन उत्तरत–(क) कः सुस्थापितः सिद्धांत?(ख) चन्द्रग्रहणं कथं भवति?(ग) सूर्यग्रहणं कथं दृश्यते?(घ) आर्यभटस्य विरोध: किमर्थमभवत्?(ङ) प्रथमोपग्रहस्यं नाम आर्यभटः इति कथं कृतम्? |
|
Answer» पूर्णवाक्येन उत्तरत– (क) कः सुस्थापितः सिद्धांत? (ख) चन्द्रग्रहणं कथं भवति? (ग) सूर्यग्रहणं कथं दृश्यते? (घ) आर्यभटस्य विरोध: किमर्थमभवत्? (ङ) प्रथमोपग्रहस्यं नाम आर्यभटः इति कथं कृतम्? |
|