1.

पूर्णवाक्येन उत्तरत- (क) खरनखर: कुत्र प्रतिवसति स्म? (ख) महतीं गुहां दृष्ट्वा सिंह: किम्‌ अचिन्तयत्‌? (ग) शृगाल: किम्‌ अचिन्तयत्‌? (घ) शृगाल: कुत्र पलायित:? (ङ) किं विचार्य सिंह: शृगालस्य आह्वानमकरोत्‌? (च) अस्यां कथायां कस्य चातुर्यं निरूपितं सिंहस्य शृगालस्य वा?

Answer»

पूर्णवाक्येन
उत्तरत
-



()
खरनखर:
कुत्र
प्रतिवसति स्म
?



()
महतीं
गुहां दृष्ट्वा
सिंह
:
किम्‌
अचिन्तयत्‌
?



()
शृगाल:
किम्‌
अचिन्तयत्‌
?



()
शृगाल:
कुत्र
पलायित
:?



()
किं
विचार्य
सिं:
शृगालस्य
आह्वानमकरोत्‌?



()
अस्यां
कथायां कस्य
चातुर्यं निरूपितं
सिंहस्य
शृगालस्य वा
?



Discussion

No Comment Found