InterviewSolution
Saved Bookmarks
| 1. |
पूर्णवाक्येन उत्तरत-(क) खरनखरः कुत्र प्रतिवसति स्म?(ख) महतीं गुहां दृष्ट्वा सिहः किम् अचिन्तयत्?(ग) शृगालः किम् अचिन्तयत्?(घ) शृगालः कुत्र पलायितः?(ङ) गुहासमीपमागत्य शृगालः किं पश्यति?(च) कः शोभते? |
|
Answer» पूर्णवाक्येन उत्तरत- (क) खरनखरः कुत्र प्रतिवसति स्म? (ख) महतीं गुहां दृष्ट्वा सिहः किम् अचिन्तयत्? (ग) शृगालः किम् अचिन्तयत्? (घ) शृगालः कुत्र पलायितः? (ङ) गुहासमीपमागत्य शृगालः किं पश्यति? (च) कः शोभते? |
|