1.

पूर्णवाक्येन उत्तरत-(क) खरनखरः कुत्र प्रतिवसति स्म?(ख) महतीं गुहां दृष्ट्वा सिहः किम् अचिन्तयत्?(ग) शृगालः किम् अचिन्तयत्?(घ) शृगालः कुत्र पलायितः?(ङ) गुहासमीपमागत्य शृगालः किं पश्यति?(च) कः शोभते?

Answer» पूर्णवाक्येन उत्तरत-

(क) खरनखरः कुत्र प्रतिवसति स्म?

(ख) महतीं गुहां दृष्ट्वा सिहः किम् अचिन्तयत्?

(ग) शृगालः किम् अचिन्तयत्?

(घ) शृगालः कुत्र पलायितः?

(ङ) गुहासमीपमागत्य शृगालः किं पश्यति?

(च) कः शोभते?


Discussion

No Comment Found