1.

पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव) 1.अस्मिन् श्लोके कविः वाणी किं कीदृशञ्च गातुं प्रार्थयति? 2.सा काम् निनादयतु?

Answer»

1.अस्मिन् श्लोके कविः वाणी ललित-नीति-लीनाम् च गीति मृदु गातुं प्रार्थयति। 2.सा ललित-नीति-लीनाम् विनादयतु।



Discussion

No Comment Found