

InterviewSolution
Saved Bookmarks
1. |
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव) 1.अस्मिन् श्लोके कविः वाणी किं कीदृशञ्च गातुं प्रार्थयति? 2.सा काम् निनादयतु? |
Answer» 1.अस्मिन् श्लोके कविः वाणी ललित-नीति-लीनाम् च गीति मृदु गातुं प्रार्थयति। 2.सा ललित-नीति-लीनाम् विनादयतु। |
|