InterviewSolution
Saved Bookmarks
| 1. |
Q1. अनुवादं कृत्वा अर्थविस्तारं कुरुत, तस्य बोधं च लिखत ।(1) सर्वेन्द्रियाणि संयम्य बकवत् पतितो जनःकालदेशोपपन्नानि सर्वकार्याणि साधयेत्॥(2)अविश्रामं वहेद् भारं शीतोष्णं चनविन्दति ।ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत् गर्दभात् ॥(3) युद्धं च प्रातरुत्थानं भोजनं सह बन्धुभिः।स्त्रियमापद्गतां रक्षेत् चतुः शिक्षेत कुक्कुटात् ॥ :: Answer in English |
|
Answer» ANSWER is in attachment Hope it will HELP you |
|