1.

Question 1:प्रश्नानाम् उत्तराणि एकपदेन लिखत-(क) वृक्षे का प्रतिवसति स्म?(ख) वृक्षस्य अधः कः आगतः?(ग) गजः केन शाखाम् अत्रोटयत्?(घ) काष्ठकूटः चटकां कस्याः समीपम् अनयत्?(ङ) मक्षिकायाः मित्रं कः आसीत्?Class 7 NCERT Sanskrit Chapter समवायो हि दुर्जय:

Answer»

(क) वृक्षे का प्रतिवसति स्म?
उत्तराणि : - वृक्षे चटका प्रतिवसति स्म।

(ख) वृक्षस्य अधः कः आगतः?
उत्तराणि : - वृक्षस्य अधः प्रमत्तः गजः आगतः।

(ग) गजः केन शाखाम् अत्रोटयत्?
उत्तराणि : - गजः शुण्डेन शाखाम् अत्रोटयत्।

(घ) काष्ठकूटः चटकां कस्याः समीपम् अनयत्?
उत्तराणि : - काष्ठकूटः चटकां मक्षिकायाः समीपम् अनयत्।

(ङ) मक्षिकायाः मित्रं कः आसीत्?
उत्तराणि : - मक्षिकायाः मित्रं मण्डूकः आसीत्।

HOPE THIS ANSWER WILL HELP YOU…



Discussion

No Comment Found