InterviewSolution
Saved Bookmarks
| 1. |
Question 1:शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति।(घ) चक्रे त्रिंशत् अराः सन्ति(ङ) चक्रं प्रगतेः द्योतकम्।Class 7 NCERT Sanskrit Chapter त्रिवर्ण: ध्वज: |
|
Answer» संस्कृत में ‘आम’ का अर्थ होता है हां ‘न’ का अर्थ होता है नहीं । (क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति। उत्तराणि -: आम् (ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति। उत्तराणि -: न (ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति। उत्तराणि -: आम् (घ) चक्रे त्रिंशत् अराः सन्ति । उत्तराणि -: न (ङ) चक्रं प्रगतेः द्योतकम्। उत्तराणि -: आम् HOPE THIS ANSWER WILL HELP YOU.. |
|