1.

Question 1:शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति।(घ) चक्रे त्रिंशत् अराः सन्ति(ङ) चक्रं प्रगतेः द्योतकम्।Class 7 NCERT Sanskrit Chapter त्रिवर्ण: ध्वज:

Answer» संस्कृत में ‘आम’ का अर्थ होता है हां ‘न’ का अर्थ होता है नहीं ।

(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।   
उत्तराणि -: आम्

(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।   
उत्तराणि -:

(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति।   
उत्तराणि -: आम्

(घ) चक्रे त्रिंशत् अराः सन्ति ।
उत्तराणि -:

(ङ) चक्रं प्रगतेः द्योतकम्।
उत्तराणि -: आम्


HOPE THIS ANSWER WILL HELP YOU..


Discussion

No Comment Found