InterviewSolution
Saved Bookmarks
| 1. |
Question 1:उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-(क) विद्या राजसु पूज्यते।(ख) वाग्भूषणं भूषणं न।(ग) विद्याधनं सर्वधनेषु प्रधानम्।(घ) विदेशगमने विद्या बन्धुजनः न भवति।।(ङ) सर्वं विहाय विद्याधिकारं कुरु।Class 7 NCERT Sanskrit Chapter विद्याधनम् |
|
Answer» संस्कृत में ‘आम्’ का अर्थ होता है हां और ‘न’ का अर्थ होता है नहीं । क) विद्या राजसु पूज्यते। उत्तराणि : - आम् (ख) वाग्भूषणं भूषणं न। उत्तराणि : - न (ग) विद्याधनं सर्वधनेषु प्रधानम्। उत्तराणि : - आम् (घ) विदेशगमने विद्या बन्धुजनः न भवति।। उत्तराणि : - न (ङ) सर्वं विहाय विद्याधिकारं कुरु। उत्तराणि : - आम् HOPE THIS ANSWER WILL HELP YOU… |
|