1.

Question 1:उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-(क) विद्या राजसु पूज्यते।(ख) वाग्भूषणं भूषणं न।(ग) विद्याधनं सर्वधनेषु प्रधानम्।(घ) विदेशगमने विद्या बन्धुजनः न भवति।।(ङ) सर्वं विहाय विद्याधिकारं कुरु।Class 7 NCERT Sanskrit Chapter विद्याधनम्

Answer» संस्कृत में ‘आम्’ का अर्थ होता है हां और ‘न’ का अर्थ होता है नहीं ।

क) विद्या राजसु पूज्यते।   
उत्तराणि : - आम्

(ख) वाग्भूषणं भूषणं न।   
उत्तराणि : -

(ग) विद्याधनं सर्वधनेषु प्रधानम्।
उत्तराणि : - आम्

(घ) विदेशगमने विद्या बन्धुजनः न भवति।।
उत्तराणि : -

(ङ) सर्वं विहाय विद्याधिकारं कुरु।
उत्तराणि : - आम्

HOPE THIS ANSWER WILL HELP YOU…


Discussion

No Comment Found