InterviewSolution
| 1. |
Question 2:अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-पदानि विभक्तिः वचनम्यथा- त्रयाणाम् षष्ठी बहुवचनम्समृद्धेः ................ ...............वर्णानाम् ............... ...............उत्साहस्य ............... ...............नागरिकैः ............... ...............सात्त्विकतायाः ............... ...............प्राणानाम् ............... ...............सभायाम् ............... ...............Class 7 NCERT Sanskrit Chapter त्रिवर्ण: ध्वज: |
|
Answer» •संस्कृत में संबोधन को छोड़कर सात विभक्तियां , 3 लिंग एवं तीन वचन होते हैं । |
|