InterviewSolution
Saved Bookmarks
| 1. |
Question 2:कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत- यथा- नभः चन्द्रेण शोभते। (चन्द्र)(क) सा .................... जलेन मुखं प्रक्षालयति। (विमल)(ख) राघवः ................ विहरति। (विमानयान)(ग) कण्ठः ................ शोभते। (मौक्तिकहार)(घ) नभः ................ प्रकाशते। (सूर्य)(ङ) पर्वतशिखरम् ................ आकर्षकं दृश्यते। (अम्बुदमाला)Class 7 NCERT Sanskrit Chapter विमानयानं रचयाम |
|
Answer» (क) सा .................... जलेन मुखं प्रक्षालयति। (विमल) |
|