1.

Question 2:कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत- यथा- नभः चन्द्रेण शोभते। (चन्द्र)(क) सा .................... जलेन मुखं प्रक्षालयति। (विमल)(ख) राघवः ................ विहरति। (विमानयान)(ग) कण्ठः ................ शोभते। (मौक्तिकहार)(घ) नभः ................ प्रकाशते। (सूर्य)(ङ) पर्वतशिखरम् ................ आकर्षकं दृश्यते। (अम्बुदमाला)Class 7 NCERT Sanskrit Chapter विमानयानं रचयाम

Answer»

(क) सा .................... जलेन मुखं प्रक्षालयति। (विमल)
उत्तराणि :- सा विमलेन जलेन मुखं प्रक्षालयति।

(ख) राघवः ................ विहरति। (विमानयान)
उत्तराणि :-  राघवः विमानयानेन विहरति।

(ग) कण्ठः ................ शोभते। (मौक्तिकहार)
उत्तराणि :-  कण्ठः मौक्तिकहारेण शोभते।

(घ) नभः ................ प्रकाशते। (सूर्य)
उत्तराणि :- नभः सूर्येण प्रकाशते।

(ङ) पर्वतशिखरम् ................ आकर्षकं दृश्यते। (अम्बुदमाला)
उत्तराणि :- पर्वतशिखरम् अम्बुदमालया आकर्षकं दृश्यते।


HOPE THIS ANSWER WILL HELP YOU…



Discussion

No Comment Found