1.

Question 2:रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत- (क) कालेन चटकायाः सन्ततिः जाता।(ख) चटकायाः नीडं भुवि अपतत्।(ग) गजस्य वधेनैम मम दुःखम् अपसरेत्।(घ) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।Class 7 NCERT Sanskrit Chapter समवायो हि दुर्जय:

Answer»

HERE IS THE SOLUTION : -

(क) कालेन चटकायाः सन्ततिः जाता।
उत्तराणि : - कालेन कस्या: सन्तति: जाता?

(ख) चटकायाः नीडं भुवि अपतत्।
उत्तराणि : - चटकाया: किम् भुवि अपतत्‌?

(ग) गजस्य वधेनैम मम दुःखम् अपसरेत्।
उत्तराणि : - कस्य वधेनैव मम दुःखम्‌ अपसरेत्‌?

(घ) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।
उत्तराणि : - काष्ठकूट: केन गजस्य नयने स्फोटयिष्यति?

HOPE THIS ANSWER WILL HELP YOU…



Discussion

No Comment Found