InterviewSolution
| 1. |
Question 2:उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत-(क) एकवचनम् द्विवचनम् बहुवचनम्यथा- वसति स्म वसतः स्म वसन्ति स्मपूजयति स्म ................ ............... ............... रक्षतः स्म ...............चरित स्म ............... .............................. ............... कर्वन्ति स्म(ख) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्यथा- प्रथमपुरुषः अकथयत् अकथयताम् अकथयन्प्रथमपुरुषः .................. अपूजयताम् अपूजयन्प्रथमपुरुषः अरक्षत् ................. ...............(ग) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्यथा- मध्यमपुरुषः अवसः अवसतम् अवसतमध्यमपुरुषः .................. अपूजयतम् ...............मध्यमपुरुषः .................. ................. अचरत(घ) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्यथा- उत्तमपुरुषः अपठम् अपठाव अपठामउत्तमपुरुषः अलिखम् .................. ...............उत्तमपुरुषः .................. अरचयाव ...............Class 7 NCERT Sanskrit Chapter सङ्कल्प: सिद्धिदायकः |
|
Answer» •संस्कृत भाषा में पुरुष 3 होते हैं - |
|