1.

Question 3:भिन्नवर्गस्य पदं चिनुत- यथा- सूर्यः चन्द्रः, अम्बुदः, शुक्रः।भिन्नवर्गः अम्बुदः(क) पत्राणि, पुष्पाणि, फलानि, मित्राणि।............................(ख) जलचरः, खेचरः, भूचरः, निशाचरः।............................(ग) गावः, सिंहाः, कच्छपाः, गजाः।............................(घ) मयूराः, चटकाः, शुकाः, मण्डूकाः।............................(ङ) पुस्तकालयः, श्यामपट्टः, प्राचार्यः, सौचिकः।............................(च) लेखनी, पुस्तिका, अध्यापिका, अजा।............................Class 7 NCERT Sanskrit Chapter विमानयानं रचयाम

Answer»

(क) पत्राणि, पुष्पाणि, फलानि, मित्राणि।   
उत्तराणि :- भिन्नवर्गः --- मित्राणि

(ख) जलचरः, खेचरः, भूचरः, निशाचरः।   
उत्तराणि :- भिन्नवर्गः --- निशाचरः

(ग) गावः, सिंहाः, कच्छपाः, गजाः।   
उत्तराणि :- भिन्नवर्गः ---- कच्छपाः

(घ) मयूराः, चटकाः, शुकाः, मण्डूकाः।   
उत्तराणि :- भिन्नवर्गः ---- मण्डूकाः

(ङ) पुस्तकालयः, श्यामपट्टः, प्राचार्यः, सौचिकः।   
उत्तराणि :- भिन्नवर्गः --- सौचिकः

(च) लेखनी, पुस्तिका, अध्यापिका, अजा।   
उत्तराणि :- भिन्नवर्गः --- अजा

HOPE THIS ANSWER WILL HELP YOU…



Discussion

No Comment Found