1.

Question 3:एकपदेन उत्तरत-(क) अस्माकं ध्वजे कति वर्णाः सन्ति?(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?Class 7 NCERT Sanskrit Chapter त्रिवर्ण: ध्वज:

Answer»

(क) अस्माकं ध्वजे कति वर्णाः सन्ति?
उत्तराणि :- अस्माकं ध्वजे त्रयः वर्णाः सन्ति।

(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
उत्तराणि :- त्रिवर्णे ध्वजे शक्त्याः सूचकः केसरवर्णः।

(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?
उत्तराणि :- अशोकचक्रं प्रगतेः न्यायस्य , धर्मस्य च द्योतकम् अस्ति।

(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?
उत्तराणि :- त्रिवर्णः ध्वजः स्वाभिमानस्य ,स्वाधीनतयाः राष्ट्रगौरवस्य च प्रतीकः

HOPE THIS ANSWER WILL HELP YOU…



Discussion

No Comment Found