InterviewSolution
Saved Bookmarks
| 1. |
Question 3:प्रश्नानाम् उत्तराणि एकपदेन लिखत- (क) तपःप्रभावात् के सखायः जाताः?(ख) पार्वती तपस्यार्थं कुत्र अगच्छत्?(ग) कः श्मशाने वसति?(घ) शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?(ङ) वटुरूपेण तपोवनं कः प्राविशत्?Class 7 NCERT Sanskrit Chapter सङ्कल्प: सिद्धिदायकः |
|
Answer» (क) तपःप्रभावात् के सखायः जाताः? |
|