1.

Question 3:रेखाङ्कितानि पदानि संशोध्य लिखत-(क) छात्राः क्रीडाक्षेत्रे कुन्दुकात् क्रीडन्ति।(ख) ते बालिकाः मधुरं गायन्ति।(ग) अहं पुस्तकालयेन पुस्तकानि आनयामि।(घ) त्वं किं नाम?(ङ) गुरुं नमः।Class 7 NCERT Sanskrit Chapter विश्वबन्धुत्वम्

Answer»

HERE IS THE SOLUTION : -

(क) छात्राः क्रीडाक्षेत्रे कुन्दुकात् क्रीडन्ति।
उत्तराणि :- छात्रा: क्रीडाक्षेत्रे कन्दुकेन् क्रीडन्ति।

(ख) ते बालिकाः मधुरं गायन्ति।
उत्तराणि :- ता: बालिका: मधुरं गायन्ति।

(ग) अहं पुस्तकालयेन पुस्तकानि आनयामि।
उत्तराणि :- अहं पुस्तकालयात् पुस्तकानि आनयामि।

(घ) त्वं किं नाम?
उत्तराणि :- त्वाम् किं नाम?

(ङ) गुरुं नमः।
उत्तराणि :- गुरवे नम:।

HOPE THIS ANSWER WILL HELP YOU...



Discussion

No Comment Found