1.

Question 3:श्लोकांशान् योजयत-क खविद्या राजसु पूज्यते न हि धनम् हारा न चन्द्रोज्ज्वलाः।केयूराः न विभूषयन्ति पुरुषम् न भ्रातृभाज्यं न च भारकारि।न चौरहार्यं न च राजहार्यम् या संस्कृता धार्यते।सत्कारायतनं कुलस्य महिमा विद्या-विहिनः पशुः।वाण्येका समलङ्करोति पुरुषम् रत्नैर्विना भूषणम्।Class 7 NCERT Sanskrit Chapter विद्याधनम्

Answer»

HERE IS THE SOLUTION :

उत्तराणि : -
            क                  ख
१. विद्या राजसु पूज्यते न हि धनम् ---- विद्या-विहिनः पशुः।
२. केयूराः न विभूषयन्ति पुरुषम् ----‌ हारा न चन्द्रोज्ज्वलाः
३. न चौरहार्यं न च राजहार्यम् --- न भ्रातृभाज्यं न च भारकारि।
४. सत्कारायतनं कुलस्य महिमा    --- रत्नैर्विना भूषणम्।
५. वाण्येका समलङ्करोति पुरुषम् ---- या संस्कृता धार्यते।

HOPE THIS ANSWER WILL HELP YOU…



Discussion

No Comment Found