1.

Question 4:एकपदेन प्रश्नानाम् उत्तराणि लिखत-(क) कः पशुः?(ख) का भोगकरी?(ग) के पुरुषं न विभूषयन्ति?(घ) का एका पुरुषं समलङ्करोति?(ङ) कानि क्षीयन्ते?Class 7 NCERT Sanskrit Chapter विद्याधनम्

Answer»

HERE IS THE SOLUTION :
(क) कः पशुः?
उत्तराणि : - विद्याः विहीनः जनः

(ख) का भोगकरी?
उत्तराणि : - विद्या भोगकरी।

(ग) के पुरुषं न विभूषयन्ति?
उत्तराणि : - केयूराः पुरुषं न विभूषयन्ति।

(घ) का एका पुरुषं समलङ्करोति?
उत्तराणि : -‌ वाणी एका पुरुषं समलङ्करोति।

(ङ) कानि क्षीयन्ते?
उत्तराणि : - अखिल भूषणानि क्षीयन्ते।
HOPE THIS ANSWER WILL HELP YOU…



Discussion

No Comment Found