InterviewSolution
Saved Bookmarks
| 1. |
Question 4:एकवाक्येन उत्तरत- (क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?(ख) अशोकस्तम्भः कुत्र अस्ति?(ग) त्रिवर्णध्वजस्य उत्तालनं कदा भवति?(घ) अशोकचक्रे कति अराः सन्ति?Class 7 NCERT Sanskrit Chapter त्रिवर्ण: ध्वज: |
|
Answer» (क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति? |
|