1.

Question 4:एकवाक्येन उत्तरत- (क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?(ख) अशोकस्तम्भः कुत्र अस्ति?(ग) त्रिवर्णध्वजस्य उत्तालनं कदा भवति?(घ) अशोकचक्रे कति अराः सन्ति?Class 7 NCERT Sanskrit Chapter त्रिवर्ण: ध्वज:

Answer»

(क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
उत्तराणि :- अस्माकं ध्वजस्य श्वेतवर्णः शान्तेः  सूचकः अस्ति।

(ख) अशोकस्तम्भः कुत्र अस्ति?
उत्तराणि :- अशोकस्तम्भः सारनाथे अस्ति।

(ग) त्रिवर्णध्वजस्य उत्तालनं कदा भवति?
उत्तराणि :- त्रिवर्णध्वजस्य उत्तोलनं स्वतंत्रता दिवसे गणतंत्र दिवसे च भवति।

(घ) अशोकचक्रे कति अराः सन्ति?
उत्तराणि :- अशोकचक्रे चतुर्विंशतिः अराः सन्ति।

HOPE THIS ANSWER WILL HELP YOU…



Discussion

No Comment Found