1.

Question 4:कः/का कं/कां प्रति कथयति- कः/का कम्/काम्यथा- वत्से! तपः कठिनं भवति?माता पार्वतीम्(क) अहं तपः एव चरिष्यामि?..................................................(ख) मनस्वी कदापि धैर्यं न परित्यजति।...................................................(ग) अपर्णा इति नाम्ना त्वं प्रथिता।...................................................(घ) पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन।...................................................(ङ) शरीरमाद्यं खलु धर्मसाधनम्।...................................................(च) अहं तव क्रीतदासोऽस्मि।...................................................Class 7 NCERT Sanskrit Chapter सङ्कल्प: सिद्धिदायकः

Answer»

(क) अहं तपः एव चरिष्यामि?
उत्तराणि : - कः/का -- पार्वती   
कम्/काम् -- मातरम्

(ख) मनस्वी कदापि धैर्यं न परित्यजति।
उत्तराणि : - कः/का -- पार्वती   
कम्/काम् -- सखीनम्

   
(ग) अपर्णा इति नाम्ना त्वं प्रथिता।   
उत्तराणि : - कः/का -- विजया   
कम्/काम् -- पार्वतीम्

   
(घ) पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन।
उत्तराणि : - कः/का -- शिवः   
कम्/काम् -- पार्वतीम्

       
(ङ) शरीरमाद्यं खलु धर्मसाधनम्।
उत्तराणि : - कः/का -- शिवः   
कम्/काम् -- पार्वतीम्

       
(च) अहं तव क्रीतदासोऽस्मि।
उत्तराणि : - कः/का -- शिवः   
कम्/काम् -- पार्वतीम्


HOPE THIS ANSWER WILL HELP YOU..



Discussion

No Comment Found