1.

Question 4:प्रश्नानाम् उत्तराणि लिखत- (क) के वायुयानं रचयन्ति?(ख) वायुयानं कीदृशं वृक्षं कीदृशं भवनं च क्रान्त्वा उपरि गच्छति?(ग) वयं कीदृशं सोपानं रचयाम्?(घ) वयं कस्मिन् लोके प्रविशाम?(ङ) आकाशे काः चित्वा मौक्तिकहारं रचयाम?च) केषां गृहेषु हर्षं जनयाम?Class 7 NCERT Sanskrit Chapter विमानयानं रचयाम

Answer»

(क) के वायुयानं रचयन्ति?
उत्तराणि :- बालकाः बालिकाश्च ( राघव, माधव, सीता, ललिता) वायुयानं रचयन्ति।

(ख) वायुयानं कीदृशं वृक्षं कीदृशं भवनं च क्रान्त्वा उपरि गच्छति?
उत्तराणि :- वायुयानम उन्नत वृक्षं तुङ्गं भवनं च क्रान्त्वा उपरि गच्छति।

(ग) वयं कीदृशं सोपानं रचयाम्?
उत्तराणि :- वयं हिमवन्तं सोपानं रचयाम।

(घ) वयं कस्मिन् लोके प्रविशाम?
उत्तराणि :- वयं चन्द्रलोके प्रविशाम।

(ङ) आकाशे काः चित्वा मौक्तिकहारं रचयाम?
उत्तराणि :- आकाशे ताराः चित्वा मौक्तिकहारं रचयाम।

(च) केषां गृहेषु हर्षं जनयाम?
उत्तराणि :- कृषकिणां  गृहेषु हर्षं जनयाम।

HOPE THIS ANSWER WILL HELP YOU…



Discussion

No Comment Found