InterviewSolution
Saved Bookmarks
| 1. |
Question 5:अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।(ख) स्वधर्मात् प्रमादं वयं च कुर्याम।(ग) एतत् सर्वम् अस्माकं नेतृणां सद्बुद्धेः सत्फलम्।(घ) शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।Class 7 NCERT Sanskrit Chapter त्रिवर्ण: ध्वज: |
|
Answer» (क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्। |
|