1.

Question 5:अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।(ख) स्वधर्मात् प्रमादं वयं च कुर्याम।(ग) एतत् सर्वम् अस्माकं नेतृणां सद्बुद्धेः सत्फलम्।(घ) शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।Class 7 NCERT Sanskrit Chapter त्रिवर्ण: ध्वज:

Answer»

(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।
उत्तराणि :- अस्माकं कः विश्वविजयी भवेत्?

(ख) स्वधर्मात् प्रमादं वयं च कुर्याम।
उत्तराणि :- स्वधर्मात् किं वयं न कुर्याम?

(ग) एतत् सर्वम् अस्माकं नेतृणां सद्बुद्धेः सत्फलम्।
उत्तराणि :- एतत् सर्वम् अस्माकं नेतृणां कैः सत्फलम्?

(घ) शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।
उत्तराणि :- केषां समक्षं विजयः सुनिश्चितः भवेत्?

HOPE THIS ANSWER WILL HELP YOU…



Discussion

No Comment Found