1.

Question 5:प्रश्नानाम् उत्तराणि लिखत- (क) पार्वती क्रुद्धा सती किम् अवदत्?(ख) कः पापभाग् भवति?(ग) पार्वती किं कर्त्तुम् ऐच्छत्?(घ) पार्वती कया साकं गौरीशिखरं गच्छति?Class 7 NCERT Sanskrit Chapter सङ्कल्प: सिद्धिदायकः

Answer»

(क) पार्वती क्रुद्धा सती किम् अवदत्?
उत्तराणि : - पार्वती क्रुद्धा सती अवदत् ‘ अरे वाचाल! अपसर। न कोऽपि शिवस्य यथार्थं स्वरुपं जानाति। यथा त्वमसि तथैव वदसि।

(ख) कः पापभाग् भवति?
उत्तराणि : - यः शिवस्य निन्दां  करोति यः च श्रृणोति सः पापभाग् भवति।

(ग) पार्वती किं कर्त्तुम् ऐच्छत्?
उत्तराणि : - पार्वती तपः कर्त्तुम् ऐच्छत्।

(घ) पार्वती कया साकं गौरीशिखरं गच्छति?
उत्तराणि : - पार्वती स्वसख्या विजयया साकं गौरीशिखरं गच्छति।

HOPE THIS ANSWER WILL HELP YOU..



Discussion

No Comment Found