InterviewSolution
| 1. |
Question 5:उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत-.(क) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्तिप्रथमपुरुषः .................. पतिष्यतः ...............प्रथमपुरुषः ............... ................. मरिष्यन्ति(ख) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्यथा- मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथमध्यमपुरुषः .................. धाविष्यथः ...............मध्यमपुरुषः .................. ................. क्रीडिष्यथ(ग) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्यथा- उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामःउत्तमपुरुषः .................. हसिष्यावः ...............उत्तमपुरुषः .................. .................. द्रक्ष्यामःClass 7 NCERT Sanskrit Chapter समवायो हि दुर्जय: |
|
Answer» •संस्कृत भाषा में पुरुष 3 होते हैं - |
|