1.

Question 6:कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-(क) विद्यालयम् उभयतः वृक्षाः सन्ति। (विद्यालय).................... उभयतः गोपालिकाः। (कृष्ण)(ख) ग्रामं परितः गोचारणभूमिः। (ग्राम).................... परितः भक्ताः। (मन्दिर)(ग) सूर्याय नमः। (सूर्य)................ नमः। (गुरु)(घ) वृक्षस्य उपरि खगाः। (वृक्ष)................ उपरि सैनिकः। (अश्व)Class 7 NCERT Sanskrit Chapter विश्वबन्धुत्वम्

Answer»

HERE IS THE SOLUTION :

(क) विद्यालयम्‌ उभयत: वृक्षा: सन्ति। (विद्यालय)
उत्तराणि :- कृष्णम् उभयत: गोपालिका:। (कृष्ण)

(ख) ग्रामं परित: गोचारणभूमि:। (ग्राम)
उत्तराणि :-  मन्दिरम् परित: भक्ता:। (मन्दिर)

(ग) सूर्याय नम:। (सूर्य)
उत्तराणि :-  गुरवे नम:। (गुरु)

(घ) वृक्षस्य उपरि खगा:। (वृक्ष)
उत्तराणि :-  अश्वस्य उपरि सैनिक:। (अश्व)

HOPE THIS ANSWER WILL HELP YOU…



Discussion

No Comment Found