InterviewSolution
| 1. |
Question 6:उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत- शब्दाः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्यथा- पट्टिका षष्ठी पट्टिकायाः पट्टिकयोः पट्टिकानाम्अग्निशिखा सप्तमी अग्निशिखायाम् .................. ..................सभा चतुर्थी .................. सभाभ्याम् ..................अहिंसा द्वितीया अहिंसाम् .................. ..................सफलता पञ्चमी .................. सफलताभ्याम् ..................सूचिका तृतीया सूचिकया .................. ..................Class 7 NCERT Sanskrit Chapter त्रिवर्ण: ध्वज: |
|
Answer» •संस्कृत में संबोधन को छोड़कर सात विभक्तियां , 3 लिंग एवं तीन वचन होते हैं । |
|